The Sanskrit Reader Companion

Show Summary of Solutions

Input: sañjñā ca paribhāṣā ca vidhirniyama_eva ca atideśo'dhikāraśca ṣaḍvidham sūtralakṣaṇam

Sentence: सञ्ज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधम् सूत्रलक्षणम्
सञ्ज्ञा परिभाषा विधिः नियमः एव अतिदेशः अधिकारः षट् विधम् सूत्र लक्षणम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria